#revivegurukula : अस्माकं संस्कृतं प्राचीनांं गुरुकुलं प्रणालीं च पुनर्जीवयन्तु।

#revivegurukula : अस्माकं संस्कृतं प्राचीनांं गुरुकुलं प्रणालीं च पुनर्जीवयन्तु।

शुरू कर दिया
16 फ़रवरी 2019
को पेटीशन
Prime Minister of India और
हस्ताक्षर: 4,529अगला लक्ष्य: 5,000
अभी समर्थन करें

यह पेटीशन क्यों मायने रखती है

द्वारा शुरू किया गया Ankush Sharma

Click here to Sign in English

Click here to Sign in Hindi

"आधुनिक शिक्षायाः मिश्रणेन सह गुरुकुलशिक्षाप्रणाली, शिक्षाप्रणाल्यां क्रान्तिकारी अद्भुतं परिवर्तनं च करिष्यति।"

"पाश्चात्यसंस्कृतिं स्वीकर्तुं कोऽपि समस्या नास्ति, परं अस्माकं स्वयं प्रति उपेक्षायाः भावना वर्तते।"

      वयं भारतीयाः भारतीय भूतेसति हीनताया: भावना अनुभवामः। वयं स्वयं निजमातृभूमिं अस्वीकुर्म:। एतस्य मूलकारणं एतदेवस्ति यत् वयं स्वादे पाश्चात्यसंस्कृति मतानुलम्बीसदृश: भवाम:।

निजसंस्कृतिं प्रति अस्माकं उपेक्षायाः सर्वाधिकं महत्वपूर्णं प्रमाणं एतदेवस्ति यत् त्रिंशत् लक्षकानि संस्कृतभाषायाः एतादृशानि कार्याणि सन्ति, अनुवादितभूतस्य प्रतिक्षां कुर्वन्ति। परञ्च  संस्कृतभाषायाः तेषां कार्याणां अनुवादकर्ता कः भविष्यति,  अनुवादः कः करिष्यति ? भारतीयजना: तु आंगल- फ्रैंच- स्पेनिश इत्यादिनां भाषाणां स्वीकरणे उत्सवे च व्यग्राः सन्ति।  किं एतद् अस्माकं कृते चिन्ता लज्जा च नास्ति?

अस्माकं भावीजनाः भारतीयसंस्कृतिपरम्पराणां विषये किञ्चिदपि न अवगच्छन्ति। एषा महती विडम्बना चिन्ता च वर्तते यत्  ब्रिटिशशासकैः भारतीयसत्तां परित्यजन् सप्तदशकानि व्यतीतानि सन्ति, परं अस्माकं संस्कृतौ निम्नता हृसता च अधुना यावत् न रुद्धा। गुरूकुलपद्धतिः अस्माकं प्रमादेन अधुना संभवतः विलुप्ता जाता। आधुनिककाले ईसाई-विद्यालयः देशस्य सम्पूर्णे क्षेत्रे पाश्चात्यसस्कृतेः स्वोपलब्धतां प्रमाणतां च प्रदर्शयन्ति। 

गुरूकुलं किमस्ति?

गुरूकुलं प्राचीनभारते एका एतादृशी शिक्षा प्रणाली आसीत्, यस्यां शिष्याः गुरोः सान्निध्ये एकस्मिन्नेव वा गृहे प्रतिवसन्ति स्म। गुरुशिष्यपरम्परा हिन्दूधर्मे पवित्रा वर्तते। भारतदेशे अन्यधार्मिकसमूहेषु अपि एषा भावना परिदृश्यते। यथा - जैन-बौद्ध- सिखधर्मेषु च। ब्रिटिशशासनपूर्वे, ते दक्षिण - एशिया क्षेत्रस्य प्राथमिक शैक्षिक प्रणाल्याः रूपे कार्यं कृतवन्तः। एकस्मिन् गुरुकुले सहध्यायी छात्रान् तेषां सामाजिक प्रतिष्ठायाः भेदभिन्नभूतत्वाद् अपि सदृशः मन्यते।

आधुनिकं गुरूकुलम्-

एतादृशाः विद्यालयाः वैदिक - सह-आधुनिक शिक्षायां आधारिताः सन्ति। यः विधालयाः संस्कृतभाषायां वैदिक पारम्परिक ज्ञानाभ्यां सह आधुनिक वैज्ञानिकज्ञानमपि प्रदीयन्ते। 'आचार्यकुलम्' हरिद्वारस्य पतंजलि योगपीठस्यसमीपे स्थापितं एतादृशं एव एकं गुरूकुलं वर्तते।

गुरूकुलप्रणाल्याः मुख्यो द्देश्यानि वर्तन्ते- स्वनियन्त्रणम्, चारित्रिक विकासः, सामाजिक जागरूकता, व्यक्तित्व विकासः, बौद्धिक विकासः, आध्यात्मिक विकासः, ज्ञानसंस्कृतियोंः च संरक्षणं वर्तन्ते।

गुरूकुलप्रणाल्याः सफलतायाः प्रशंसापत्रम्-

एतासां महती उपलब्धिनां शतपुस्तकेषु अपि व्यक्तं प्रकटीकरणं कर्तुं न शक्यते। अतः अहम्  तेषां विषये उचितमेव दृष्टिकोणं प्रदास्यामि। एतत् अवबोधयन् एव यत् इच्छुकपाठकाः एतेषां तथ्यानां विषये स्वयमेव अनुसन्धानं शिक्षां च ग्रहीष्यन्ति।

गणिते शून्यस्य विचारः, दशमलवपप्रणाली, संख्यात्मकांकनं, फाइवोनैचि- संख्या, बाइनरी संख्या, एल्गोरिथ्मस्य चकरविधि, पाई इत्यस्याः मूलयं, शासकमापः आदिज्ञातः आसन्। देशांतरं, अक्षांशः, ज्वारः ग्रहणं च इत्यादीनि अनेकानि अन्यानि घटनानि भौगोलिकानि घटनानि आपि प्रसिद्धानि आसन्।

अजन्ता - एलोरयोः गुहाः, बूल्ट्जस्टील, जस्तायाः गलाना, महरौली जंग मुक्त लौहायस्कस्य स्तम्भाः,"सुश्रुतसंहिता" इत्यस्मिन् ग्रन्थे प्लास्टिक- मोतियाबिन्दशल्यस्य उल्लेखः," मयंतम्" ग्रन्थे निर्माण प्रायोगिकीनां उल्लेखः सर्वाधिके च महत्वपूर्ण रूपे "वैमानिकाशास्त्रम्" (एयरोस्पेस प्रौद्योगिक्यां एकः संस्कृतपाठः) यस्यां नभयानानां उल्लेखः वर्तते। एताः सर्वाः सफलताः अस्माकं संस्कृतेः महत्तां अवबोधने एकस्मै विकसितायै मस्तिष्काय पर्याप्तो वर्तते।

एकः अन्यः उल्लेखनीयः वैज्ञानिकः महर्षिः कणादः आसीत्, येषां विषये कथ्यते यत् ते परमाणु सिद्धान्तान् विकसितः कृतवन्तः। परमाणुवत् "अनु" इत्यस्य अस्तित्वस्य अनुमानः अनुसन्धानः वा कृतवान्। सापेक्षतायाः सिद्धान्तं भारतीय आइंस्टीन "नागार्जुनः" अनया विदुषा अवबोधनस्यापि तर्कः प्रस्तूयते। संस्कृते "गरूत्वाकर्षणबलम्" आंगलशब्दः "ग्रेविटेशनल फोरस" इत्यस्य अनुवादः वर्तते।

गृहे ज्ञानस्य अस्मात् विशालकोषात् अनन्तरं वयं स्वयं ब्रिटिश - अमेरिकी वा पाश्चात्यसंस्कृतिसभ्यता प्रेमी अनुरागी वा प्रदर्शयन् आधुनिकव्यवहारे आंगलभाषावाचने व्यस्ताः व्यग्राः वा स्मः। वयं एतदपि न अवगच्छामः यत् ते पाश्चात्यजनाः कदापि भारतीयजनान् स्वसमकक्षे एकः न अवगमिष्यन्ति।

वयं सदा भारतीयरूपे एव अवगमिष्यामः। अस्माकं भारतीयसंस्कृतिः अस्मान् विशेषावबोधः प्रददाति। अतः एतद् अस्माकं कर्तव्यं वर्तते यत् वयम् स्वस्तित्वस्य रक्षेम।  अस्मिन् विषये गुरूकुलं एकं महत्वपूर्णं सर्वश्रेष्ठं च माध्यमं वर्तते। 

अतः अनया याचिकया सह अहं भारतसर्वकारेण ते च सर्वे संघाः ( संगठनम्)  यः भारतीयसंस्कृतेः पोषणाय संबर्द्धनाय च गुरूकुलान् पुनर्जीवितप्रयासाय तर्कः प्रस्तूयन्ते, तैः सर्वैः अनुरोधं कर्तुं इच्छामि यत् गुरूकुलानुसारेण भारतसर्वकार विद्यालयान् रूपान्तरितं कुर्युः अस्माकं च प्राचीन वैज्ञानिकज्ञानं पाठनाय अध्यापनाय च नवगुरूकुलानि उद्घाटनानि भवितष्यानि। यदि अनिवार्य: न स्यात् तर्हि सुविधानुसारेण येन केनचित् सुपर्यासेन संस्कृतायः एकं सकारात्मकं वातावरणं अवश्यमेव भवितव्यम्, प्रथमकक्षतः च दशकक्षापर्यन्तं प्रत्येकस्मिन् विद्यालये एकसममाध्यमरूपे शिक्षाप्रणाली उपलब्धा करणीया।  संस्कृतभाषां गुरूकुलशिक्षाप्रणालीं च उच्चशिक्षाक्षेत्रे अपि स्थानं सम्मानं च दात्तव्यम्। 

अस्माकं प्राचीनेतिहासस्य तकनीकी विशेषज्ञतां अद्भुतं च दर्शनम् प्रदर्शयन् भव्यसंग्रहालयस्य निर्माणं करणीयम् , येन अस्माकं साधारणजनाः अस्माकं इतिहासस्य माहात्म्यं अवबोधयन्तु।

Contribution by Pawan Thakur, Swati Jain, Pooja Garg, Deep Sharma and Shweta Sharma

Email : thespiritualist1008@gmail.com

अभी समर्थन करें
हस्ताक्षर: 4,529अगला लक्ष्य: 5,000
अभी समर्थन करें
इस पेटीशन को व्यक्तिगत रूप से शेयर करें या अपने मटेरियल के लिए QR कोड का इस्तेमाल करें।QR कोड डाउनलोड करें

डिसीजन-मेकर (फैसला लेने वाले)